Declension table of ?śāmayantī

Deva

FeminineSingularDualPlural
Nominativeśāmayantī śāmayantyau śāmayantyaḥ
Vocativeśāmayanti śāmayantyau śāmayantyaḥ
Accusativeśāmayantīm śāmayantyau śāmayantīḥ
Instrumentalśāmayantyā śāmayantībhyām śāmayantībhiḥ
Dativeśāmayantyai śāmayantībhyām śāmayantībhyaḥ
Ablativeśāmayantyāḥ śāmayantībhyām śāmayantībhyaḥ
Genitiveśāmayantyāḥ śāmayantyoḥ śāmayantīnām
Locativeśāmayantyām śāmayantyoḥ śāmayantīṣu

Compound śāmayanti - śāmayantī -

Adverb -śāmayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria