Declension table of ?śālya

Deva

NeuterSingularDualPlural
Nominativeśālyam śālye śālyāni
Vocativeśālya śālye śālyāni
Accusativeśālyam śālye śālyāni
Instrumentalśālyena śālyābhyām śālyaiḥ
Dativeśālyāya śālyābhyām śālyebhyaḥ
Ablativeśālyāt śālyābhyām śālyebhyaḥ
Genitiveśālyasya śālyayoḥ śālyānām
Locativeśālye śālyayoḥ śālyeṣu

Compound śālya -

Adverb -śālyam -śālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria