Declension table of ?śālya

Deva

MasculineSingularDualPlural
Nominativeśālyaḥ śālyau śālyāḥ
Vocativeśālya śālyau śālyāḥ
Accusativeśālyam śālyau śālyān
Instrumentalśālyena śālyābhyām śālyaiḥ śālyebhiḥ
Dativeśālyāya śālyābhyām śālyebhyaḥ
Ablativeśālyāt śālyābhyām śālyebhyaḥ
Genitiveśālyasya śālyayoḥ śālyānām
Locativeśālye śālyayoḥ śālyeṣu

Compound śālya -

Adverb -śālyam -śālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria