सुबन्तावली ?शाल्वेयकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शाल्वेयकः | शाल्वेयकौ | शाल्वेयकाः |
सम्बोधनम् | शाल्वेयक | शाल्वेयकौ | शाल्वेयकाः |
द्वितीया | शाल्वेयकम् | शाल्वेयकौ | शाल्वेयकान् |
तृतीया | शाल्वेयकेन | शाल्वेयकाभ्याम् | शाल्वेयकैः शाल्वेयकेभिः |
चतुर्थी | शाल्वेयकाय | शाल्वेयकाभ्याम् | शाल्वेयकेभ्यः |
पञ्चमी | शाल्वेयकात् | शाल्वेयकाभ्याम् | शाल्वेयकेभ्यः |
षष्ठी | शाल्वेयकस्य | शाल्वेयकयोः | शाल्वेयकानाम् |
सप्तमी | शाल्वेयके | शाल्वेयकयोः | शाल्वेयकेषु |