सुबन्तावली ?शालिशूकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शालिशूकः | शालिशूकौ | शालिशूकाः |
सम्बोधनम् | शालिशूक | शालिशूकौ | शालिशूकाः |
द्वितीया | शालिशूकम् | शालिशूकौ | शालिशूकान् |
तृतीया | शालिशूकेन | शालिशूकाभ्याम् | शालिशूकैः शालिशूकेभिः |
चतुर्थी | शालिशूकाय | शालिशूकाभ्याम् | शालिशूकेभ्यः |
पञ्चमी | शालिशूकात् | शालिशूकाभ्याम् | शालिशूकेभ्यः |
षष्ठी | शालिशूकस्य | शालिशूकयोः | शालिशूकानाम् |
सप्तमी | शालिशूके | शालिशूकयोः | शालिशूकेषु |