सुबन्तावली ?शालिवाहनशतक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशालिवाहनशतकम् शालिवाहनशतके शालिवाहनशतकानि
सम्बोधनम्शालिवाहनशतक शालिवाहनशतके शालिवाहनशतकानि
द्वितीयाशालिवाहनशतकम् शालिवाहनशतके शालिवाहनशतकानि
तृतीयाशालिवाहनशतकेन शालिवाहनशतकाभ्याम् शालिवाहनशतकैः
चतुर्थीशालिवाहनशतकाय शालिवाहनशतकाभ्याम् शालिवाहनशतकेभ्यः
पञ्चमीशालिवाहनशतकात् शालिवाहनशतकाभ्याम् शालिवाहनशतकेभ्यः
षष्ठीशालिवाहनशतकस्य शालिवाहनशतकयोः शालिवाहनशतकानाम्
सप्तमीशालिवाहनशतके शालिवाहनशतकयोः शालिवाहनशतकेषु

समास शालिवाहनशतक

अव्यय ॰शालिवाहनशतकम् ॰शालिवाहनशतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria