सुबन्तावली ?शालितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शालितः | शालितौ | शालिताः |
सम्बोधनम् | शालित | शालितौ | शालिताः |
द्वितीया | शालितम् | शालितौ | शालितान् |
तृतीया | शालितेन | शालिताभ्याम् | शालितैः शालितेभिः |
चतुर्थी | शालिताय | शालिताभ्याम् | शालितेभ्यः |
पञ्चमी | शालितात् | शालिताभ्याम् | शालितेभ्यः |
षष्ठी | शालितस्य | शालितयोः | शालितानाम् |
सप्तमी | शालिते | शालितयोः | शालितेषु |