Declension table of śālihotrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśālihotrasaṃhitā śālihotrasaṃhite śālihotrasaṃhitāḥ
Vocativeśālihotrasaṃhite śālihotrasaṃhite śālihotrasaṃhitāḥ
Accusativeśālihotrasaṃhitām śālihotrasaṃhite śālihotrasaṃhitāḥ
Instrumentalśālihotrasaṃhitayā śālihotrasaṃhitābhyām śālihotrasaṃhitābhiḥ
Dativeśālihotrasaṃhitāyai śālihotrasaṃhitābhyām śālihotrasaṃhitābhyaḥ
Ablativeśālihotrasaṃhitāyāḥ śālihotrasaṃhitābhyām śālihotrasaṃhitābhyaḥ
Genitiveśālihotrasaṃhitāyāḥ śālihotrasaṃhitayoḥ śālihotrasaṃhitānām
Locativeśālihotrasaṃhitāyām śālihotrasaṃhitayoḥ śālihotrasaṃhitāsu

Adverb -śālihotrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria