सुबन्तावली ?शालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशालयिष्यन्ती शालयिष्यन्त्यौ शालयिष्यन्त्यः
सम्बोधनम्शालयिष्यन्ति शालयिष्यन्त्यौ शालयिष्यन्त्यः
द्वितीयाशालयिष्यन्तीम् शालयिष्यन्त्यौ शालयिष्यन्तीः
तृतीयाशालयिष्यन्त्या शालयिष्यन्तीभ्याम् शालयिष्यन्तीभिः
चतुर्थीशालयिष्यन्त्यै शालयिष्यन्तीभ्याम् शालयिष्यन्तीभ्यः
पञ्चमीशालयिष्यन्त्याः शालयिष्यन्तीभ्याम् शालयिष्यन्तीभ्यः
षष्ठीशालयिष्यन्त्याः शालयिष्यन्त्योः शालयिष्यन्तीनाम्
सप्तमीशालयिष्यन्त्याम् शालयिष्यन्त्योः शालयिष्यन्तीषु

समास शालयिष्यन्ति शालयिष्यन्ती

अव्यय ॰शालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria