सुबन्तावली ?शालपोतRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शालपोतः | शालपोतौ | शालपोताः |
सम्बोधनम् | शालपोत | शालपोतौ | शालपोताः |
द्वितीया | शालपोतम् | शालपोतौ | शालपोतान् |
तृतीया | शालपोतेन | शालपोताभ्याम् | शालपोतैः शालपोतेभिः |
चतुर्थी | शालपोताय | शालपोताभ्याम् | शालपोतेभ्यः |
पञ्चमी | शालपोतात् | शालपोताभ्याम् | शालपोतेभ्यः |
षष्ठी | शालपोतस्य | शालपोतयोः | शालपोतानाम् |
सप्तमी | शालपोते | शालपोतयोः | शालपोतेषु |