सुबन्तावली ?शालङ्कायनीपुत्रRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शालङ्कायनीपुत्रः | शालङ्कायनीपुत्रौ | शालङ्कायनीपुत्राः |
सम्बोधनम् | शालङ्कायनीपुत्र | शालङ्कायनीपुत्रौ | शालङ्कायनीपुत्राः |
द्वितीया | शालङ्कायनीपुत्रम् | शालङ्कायनीपुत्रौ | शालङ्कायनीपुत्रान् |
तृतीया | शालङ्कायनीपुत्रेण | शालङ्कायनीपुत्राभ्याम् | शालङ्कायनीपुत्रैः शालङ्कायनीपुत्रेभिः |
चतुर्थी | शालङ्कायनीपुत्राय | शालङ्कायनीपुत्राभ्याम् | शालङ्कायनीपुत्रेभ्यः |
पञ्चमी | शालङ्कायनीपुत्रात् | शालङ्कायनीपुत्राभ्याम् | शालङ्कायनीपुत्रेभ्यः |
षष्ठी | शालङ्कायनीपुत्रस्य | शालङ्कायनीपुत्रयोः | शालङ्कायनीपुत्राणाम् |
सप्तमी | शालङ्कायनीपुत्रे | शालङ्कायनीपुत्रयोः | शालङ्कायनीपुत्रेषु |