Declension table of śākyarakṣita

Deva

MasculineSingularDualPlural
Nominativeśākyarakṣitaḥ śākyarakṣitau śākyarakṣitāḥ
Vocativeśākyarakṣita śākyarakṣitau śākyarakṣitāḥ
Accusativeśākyarakṣitam śākyarakṣitau śākyarakṣitān
Instrumentalśākyarakṣitena śākyarakṣitābhyām śākyarakṣitaiḥ śākyarakṣitebhiḥ
Dativeśākyarakṣitāya śākyarakṣitābhyām śākyarakṣitebhyaḥ
Ablativeśākyarakṣitāt śākyarakṣitābhyām śākyarakṣitebhyaḥ
Genitiveśākyarakṣitasya śākyarakṣitayoḥ śākyarakṣitānām
Locativeśākyarakṣite śākyarakṣitayoḥ śākyarakṣiteṣu

Compound śākyarakṣita -

Adverb -śākyarakṣitam -śākyarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria