सुबन्तावली ?शाकुनिमित्र

Roma

पुमान्एकद्विबहु
प्रथमाशाकुनिमित्रः शाकुनिमित्रौ शाकुनिमित्राः
सम्बोधनम्शाकुनिमित्र शाकुनिमित्रौ शाकुनिमित्राः
द्वितीयाशाकुनिमित्रम् शाकुनिमित्रौ शाकुनिमित्रान्
तृतीयाशाकुनिमित्रेण शाकुनिमित्राभ्याम् शाकुनिमित्रैः शाकुनिमित्रेभिः
चतुर्थीशाकुनिमित्राय शाकुनिमित्राभ्याम् शाकुनिमित्रेभ्यः
पञ्चमीशाकुनिमित्रात् शाकुनिमित्राभ्याम् शाकुनिमित्रेभ्यः
षष्ठीशाकुनिमित्रस्य शाकुनिमित्रयोः शाकुनिमित्राणाम्
सप्तमीशाकुनिमित्रे शाकुनिमित्रयोः शाकुनिमित्रेषु

समास शाकुनिमित्र

अव्यय ॰शाकुनिमित्रम् ॰शाकुनिमित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria