Declension table of śākin

Deva

MasculineSingularDualPlural
Nominativeśākī śākinau śākinaḥ
Vocativeśākin śākinau śākinaḥ
Accusativeśākinam śākinau śākinaḥ
Instrumentalśākinā śākibhyām śākibhiḥ
Dativeśākine śākibhyām śākibhyaḥ
Ablativeśākinaḥ śākibhyām śākibhyaḥ
Genitiveśākinaḥ śākinoḥ śākinām
Locativeśākini śākinoḥ śākiṣu

Compound śāki -

Adverb -śāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria