Declension table of ?śākikī

Deva

FeminineSingularDualPlural
Nominativeśākikī śākikyau śākikyaḥ
Vocativeśākiki śākikyau śākikyaḥ
Accusativeśākikīm śākikyau śākikīḥ
Instrumentalśākikyā śākikībhyām śākikībhiḥ
Dativeśākikyai śākikībhyām śākikībhyaḥ
Ablativeśākikyāḥ śākikībhyām śākikībhyaḥ
Genitiveśākikyāḥ śākikyoḥ śākikīnām
Locativeśākikyām śākikyoḥ śākikīṣu

Compound śākiki - śākikī -

Adverb -śākiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria