सुबन्तावली ?शाखापुष्पपलाशवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशाखापुष्पपलाशवत् शाखापुष्पपलाशवन्ती शाखापुष्पपलाशवती शाखापुष्पपलाशवन्ति
सम्बोधनम्शाखापुष्पपलाशवत् शाखापुष्पपलाशवन्ती शाखापुष्पपलाशवती शाखापुष्पपलाशवन्ति
द्वितीयाशाखापुष्पपलाशवत् शाखापुष्पपलाशवन्ती शाखापुष्पपलाशवती शाखापुष्पपलाशवन्ति
तृतीयाशाखापुष्पपलाशवता शाखापुष्पपलाशवद्भ्याम् शाखापुष्पपलाशवद्भिः
चतुर्थीशाखापुष्पपलाशवते शाखापुष्पपलाशवद्भ्याम् शाखापुष्पपलाशवद्भ्यः
पञ्चमीशाखापुष्पपलाशवतः शाखापुष्पपलाशवद्भ्याम् शाखापुष्पपलाशवद्भ्यः
षष्ठीशाखापुष्पपलाशवतः शाखापुष्पपलाशवतोः शाखापुष्पपलाशवताम्
सप्तमीशाखापुष्पपलाशवति शाखापुष्पपलाशवतोः शाखापुष्पपलाशवत्सु

अव्यय ॰शाखापुष्पपलाशवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria