सुबन्तावली ?शाखापुष्पपलाशवत्

Roma

पुमान्एकद्विबहु
प्रथमाशाखापुष्पपलाशवान् शाखापुष्पपलाशवन्तौ शाखापुष्पपलाशवन्तः
सम्बोधनम्शाखापुष्पपलाशवन् शाखापुष्पपलाशवन्तौ शाखापुष्पपलाशवन्तः
द्वितीयाशाखापुष्पपलाशवन्तम् शाखापुष्पपलाशवन्तौ शाखापुष्पपलाशवतः
तृतीयाशाखापुष्पपलाशवता शाखापुष्पपलाशवद्भ्याम् शाखापुष्पपलाशवद्भिः
चतुर्थीशाखापुष्पपलाशवते शाखापुष्पपलाशवद्भ्याम् शाखापुष्पपलाशवद्भ्यः
पञ्चमीशाखापुष्पपलाशवतः शाखापुष्पपलाशवद्भ्याम् शाखापुष्पपलाशवद्भ्यः
षष्ठीशाखापुष्पपलाशवतः शाखापुष्पपलाशवतोः शाखापुष्पपलाशवताम्
सप्तमीशाखापुष्पपलाशवति शाखापुष्पपलाशवतोः शाखापुष्पपलाशवत्सु

समास शाखापुष्पपलाशवत्

अव्यय ॰शाखापुष्पपलाशवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria