सुबन्तावली ?शाखामृगगणायुत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशाखामृगगणायुतम् शाखामृगगणायुते शाखामृगगणायुतानि
सम्बोधनम्शाखामृगगणायुत शाखामृगगणायुते शाखामृगगणायुतानि
द्वितीयाशाखामृगगणायुतम् शाखामृगगणायुते शाखामृगगणायुतानि
तृतीयाशाखामृगगणायुतेन शाखामृगगणायुताभ्याम् शाखामृगगणायुतैः
चतुर्थीशाखामृगगणायुताय शाखामृगगणायुताभ्याम् शाखामृगगणायुतेभ्यः
पञ्चमीशाखामृगगणायुतात् शाखामृगगणायुताभ्याम् शाखामृगगणायुतेभ्यः
षष्ठीशाखामृगगणायुतस्य शाखामृगगणायुतयोः शाखामृगगणायुतानाम्
सप्तमीशाखामृगगणायुते शाखामृगगणायुतयोः शाखामृगगणायुतेषु

समास शाखामृगगणायुत

अव्यय ॰शाखामृगगणायुतम् ॰शाखामृगगणायुतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria