Declension table of ?śākaviḍambaka

Deva

MasculineSingularDualPlural
Nominativeśākaviḍambakaḥ śākaviḍambakau śākaviḍambakāḥ
Vocativeśākaviḍambaka śākaviḍambakau śākaviḍambakāḥ
Accusativeśākaviḍambakam śākaviḍambakau śākaviḍambakān
Instrumentalśākaviḍambakena śākaviḍambakābhyām śākaviḍambakaiḥ śākaviḍambakebhiḥ
Dativeśākaviḍambakāya śākaviḍambakābhyām śākaviḍambakebhyaḥ
Ablativeśākaviḍambakāt śākaviḍambakābhyām śākaviḍambakebhyaḥ
Genitiveśākaviḍambakasya śākaviḍambakayoḥ śākaviḍambakānām
Locativeśākaviḍambake śākaviḍambakayoḥ śākaviḍambakeṣu

Compound śākaviḍambaka -

Adverb -śākaviḍambakam -śākaviḍambakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria