सुबन्तावली ?शाकरचिता

Roma

स्त्रीएकद्विबहु
प्रथमाशाकरचिता शाकरचिते शाकरचिताः
सम्बोधनम्शाकरचिते शाकरचिते शाकरचिताः
द्वितीयाशाकरचिताम् शाकरचिते शाकरचिताः
तृतीयाशाकरचितया शाकरचिताभ्याम् शाकरचिताभिः
चतुर्थीशाकरचितायै शाकरचिताभ्याम् शाकरचिताभ्यः
पञ्चमीशाकरचितायाः शाकरचिताभ्याम् शाकरचिताभ्यः
षष्ठीशाकरचितायाः शाकरचितयोः शाकरचितानाम्
सप्तमीशाकरचितायाम् शाकरचितयोः शाकरचितासु

अव्यय ॰शाकरचितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria