सुबन्तावली ?शाककलम्बक

Roma

पुमान्एकद्विबहु
प्रथमाशाककलम्बकः शाककलम्बकौ शाककलम्बकाः
सम्बोधनम्शाककलम्बक शाककलम्बकौ शाककलम्बकाः
द्वितीयाशाककलम्बकम् शाककलम्बकौ शाककलम्बकान्
तृतीयाशाककलम्बकेन शाककलम्बकाभ्याम् शाककलम्बकैः शाककलम्बकेभिः
चतुर्थीशाककलम्बकाय शाककलम्बकाभ्याम् शाककलम्बकेभ्यः
पञ्चमीशाककलम्बकात् शाककलम्बकाभ्याम् शाककलम्बकेभ्यः
षष्ठीशाककलम्बकस्य शाककलम्बकयोः शाककलम्बकानाम्
सप्तमीशाककलम्बके शाककलम्बकयोः शाककलम्बकेषु

समास शाककलम्बक

अव्यय ॰शाककलम्बकम् ॰शाककलम्बकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria