सुबन्तावली ?शाकभव

Roma

पुमान्एकद्विबहु
प्रथमाशाकभवः शाकभवौ शाकभवाः
सम्बोधनम्शाकभव शाकभवौ शाकभवाः
द्वितीयाशाकभवम् शाकभवौ शाकभवान्
तृतीयाशाकभवेन शाकभवाभ्याम् शाकभवैः शाकभवेभिः
चतुर्थीशाकभवाय शाकभवाभ्याम् शाकभवेभ्यः
पञ्चमीशाकभवात् शाकभवाभ्याम् शाकभवेभ्यः
षष्ठीशाकभवस्य शाकभवयोः शाकभवानाम्
सप्तमीशाकभवे शाकभवयोः शाकभवेषु

समास शाकभव

अव्यय ॰शाकभवम् ॰शाकभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria