Declension table of ?śākaṭī

Deva

FeminineSingularDualPlural
Nominativeśākaṭī śākaṭyau śākaṭyaḥ
Vocativeśākaṭi śākaṭyau śākaṭyaḥ
Accusativeśākaṭīm śākaṭyau śākaṭīḥ
Instrumentalśākaṭyā śākaṭībhyām śākaṭībhiḥ
Dativeśākaṭyai śākaṭībhyām śākaṭībhyaḥ
Ablativeśākaṭyāḥ śākaṭībhyām śākaṭībhyaḥ
Genitiveśākaṭyāḥ śākaṭyoḥ śākaṭīnām
Locativeśākaṭyām śākaṭyoḥ śākaṭīṣu

Compound śākaṭi - śākaṭī -

Adverb -śākaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria