Declension table of ?śāṅkhāyanī

Deva

FeminineSingularDualPlural
Nominativeśāṅkhāyanī śāṅkhāyanyau śāṅkhāyanyaḥ
Vocativeśāṅkhāyani śāṅkhāyanyau śāṅkhāyanyaḥ
Accusativeśāṅkhāyanīm śāṅkhāyanyau śāṅkhāyanīḥ
Instrumentalśāṅkhāyanyā śāṅkhāyanībhyām śāṅkhāyanībhiḥ
Dativeśāṅkhāyanyai śāṅkhāyanībhyām śāṅkhāyanībhyaḥ
Ablativeśāṅkhāyanyāḥ śāṅkhāyanībhyām śāṅkhāyanībhyaḥ
Genitiveśāṅkhāyanyāḥ śāṅkhāyanyoḥ śāṅkhāyanīnām
Locativeśāṅkhāyanyām śāṅkhāyanyoḥ śāṅkhāyanīṣu

Compound śāṅkhāyani - śāṅkhāyanī -

Adverb -śāṅkhāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria