Declension table of ?śāṅkhā

Deva

FeminineSingularDualPlural
Nominativeśāṅkhā śāṅkhe śāṅkhāḥ
Vocativeśāṅkhe śāṅkhe śāṅkhāḥ
Accusativeśāṅkhām śāṅkhe śāṅkhāḥ
Instrumentalśāṅkhayā śāṅkhābhyām śāṅkhābhiḥ
Dativeśāṅkhāyai śāṅkhābhyām śāṅkhābhyaḥ
Ablativeśāṅkhāyāḥ śāṅkhābhyām śāṅkhābhyaḥ
Genitiveśāṅkhāyāḥ śāṅkhayoḥ śāṅkhānām
Locativeśāṅkhāyām śāṅkhayoḥ śāṅkhāsu

Adverb -śāṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria