Declension table of ?śādita

Deva

NeuterSingularDualPlural
Nominativeśāditam śādite śāditāni
Vocativeśādita śādite śāditāni
Accusativeśāditam śādite śāditāni
Instrumentalśāditena śāditābhyām śāditaiḥ
Dativeśāditāya śāditābhyām śāditebhyaḥ
Ablativeśāditāt śāditābhyām śāditebhyaḥ
Genitiveśāditasya śāditayoḥ śāditānām
Locativeśādite śāditayoḥ śāditeṣu

Compound śādita -

Adverb -śāditam -śāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria