Declension table of ?śādayitavyā

Deva

FeminineSingularDualPlural
Nominativeśādayitavyā śādayitavye śādayitavyāḥ
Vocativeśādayitavye śādayitavye śādayitavyāḥ
Accusativeśādayitavyām śādayitavye śādayitavyāḥ
Instrumentalśādayitavyayā śādayitavyābhyām śādayitavyābhiḥ
Dativeśādayitavyāyai śādayitavyābhyām śādayitavyābhyaḥ
Ablativeśādayitavyāyāḥ śādayitavyābhyām śādayitavyābhyaḥ
Genitiveśādayitavyāyāḥ śādayitavyayoḥ śādayitavyānām
Locativeśādayitavyāyām śādayitavyayoḥ śādayitavyāsu

Adverb -śādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria