Declension table of ?śādayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśādayiṣyantī śādayiṣyantyau śādayiṣyantyaḥ
Vocativeśādayiṣyanti śādayiṣyantyau śādayiṣyantyaḥ
Accusativeśādayiṣyantīm śādayiṣyantyau śādayiṣyantīḥ
Instrumentalśādayiṣyantyā śādayiṣyantībhyām śādayiṣyantībhiḥ
Dativeśādayiṣyantyai śādayiṣyantībhyām śādayiṣyantībhyaḥ
Ablativeśādayiṣyantyāḥ śādayiṣyantībhyām śādayiṣyantībhyaḥ
Genitiveśādayiṣyantyāḥ śādayiṣyantyoḥ śādayiṣyantīnām
Locativeśādayiṣyantyām śādayiṣyantyoḥ śādayiṣyantīṣu

Compound śādayiṣyanti - śādayiṣyantī -

Adverb -śādayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria