Declension table of ?śādayamāna

Deva

NeuterSingularDualPlural
Nominativeśādayamānam śādayamāne śādayamānāni
Vocativeśādayamāna śādayamāne śādayamānāni
Accusativeśādayamānam śādayamāne śādayamānāni
Instrumentalśādayamānena śādayamānābhyām śādayamānaiḥ
Dativeśādayamānāya śādayamānābhyām śādayamānebhyaḥ
Ablativeśādayamānāt śādayamānābhyām śādayamānebhyaḥ
Genitiveśādayamānasya śādayamānayoḥ śādayamānānām
Locativeśādayamāne śādayamānayoḥ śādayamāneṣu

Compound śādayamāna -

Adverb -śādayamānam -śādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria