सुबन्तावली ?शाब्दिकनरसिंह

Roma

पुमान्एकद्विबहु
प्रथमाशाब्दिकनरसिंहः शाब्दिकनरसिंहौ शाब्दिकनरसिंहाः
सम्बोधनम्शाब्दिकनरसिंह शाब्दिकनरसिंहौ शाब्दिकनरसिंहाः
द्वितीयाशाब्दिकनरसिंहम् शाब्दिकनरसिंहौ शाब्दिकनरसिंहान्
तृतीयाशाब्दिकनरसिंहेन शाब्दिकनरसिंहाभ्याम् शाब्दिकनरसिंहैः शाब्दिकनरसिंहेभिः
चतुर्थीशाब्दिकनरसिंहाय शाब्दिकनरसिंहाभ्याम् शाब्दिकनरसिंहेभ्यः
पञ्चमीशाब्दिकनरसिंहात् शाब्दिकनरसिंहाभ्याम् शाब्दिकनरसिंहेभ्यः
षष्ठीशाब्दिकनरसिंहस्य शाब्दिकनरसिंहयोः शाब्दिकनरसिंहानाम्
सप्तमीशाब्दिकनरसिंहे शाब्दिकनरसिंहयोः शाब्दिकनरसिंहेषु

समास शाब्दिकनरसिंह

अव्यय ॰शाब्दिकनरसिंहम् ॰शाब्दिकनरसिंहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria