सुबन्तावली ?शाबरतन्त्रसर्वस्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाशाबरतन्त्रसर्वस्वम् शाबरतन्त्रसर्वस्वे शाबरतन्त्रसर्वस्वानि
सम्बोधनम्शाबरतन्त्रसर्वस्व शाबरतन्त्रसर्वस्वे शाबरतन्त्रसर्वस्वानि
द्वितीयाशाबरतन्त्रसर्वस्वम् शाबरतन्त्रसर्वस्वे शाबरतन्त्रसर्वस्वानि
तृतीयाशाबरतन्त्रसर्वस्वेन शाबरतन्त्रसर्वस्वाभ्याम् शाबरतन्त्रसर्वस्वैः
चतुर्थीशाबरतन्त्रसर्वस्वाय शाबरतन्त्रसर्वस्वाभ्याम् शाबरतन्त्रसर्वस्वेभ्यः
पञ्चमीशाबरतन्त्रसर्वस्वात् शाबरतन्त्रसर्वस्वाभ्याम् शाबरतन्त्रसर्वस्वेभ्यः
षष्ठीशाबरतन्त्रसर्वस्वस्य शाबरतन्त्रसर्वस्वयोः शाबरतन्त्रसर्वस्वानाम्
सप्तमीशाबरतन्त्रसर्वस्वे शाबरतन्त्रसर्वस्वयोः शाबरतन्त्रसर्वस्वेषु

समास शाबरतन्त्रसर्वस्व

अव्यय ॰शाबरतन्त्रसर्वस्वम् ॰शाबरतन्त्रसर्वस्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria