सुबन्तावली ?शाबरतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशाबरतन्त्रम् शाबरतन्त्रे शाबरतन्त्राणि
सम्बोधनम्शाबरतन्त्र शाबरतन्त्रे शाबरतन्त्राणि
द्वितीयाशाबरतन्त्रम् शाबरतन्त्रे शाबरतन्त्राणि
तृतीयाशाबरतन्त्रेण शाबरतन्त्राभ्याम् शाबरतन्त्रैः
चतुर्थीशाबरतन्त्राय शाबरतन्त्राभ्याम् शाबरतन्त्रेभ्यः
पञ्चमीशाबरतन्त्रात् शाबरतन्त्राभ्याम् शाबरतन्त्रेभ्यः
षष्ठीशाबरतन्त्रस्य शाबरतन्त्रयोः शाबरतन्त्राणाम्
सप्तमीशाबरतन्त्रे शाबरतन्त्रयोः शाबरतन्त्रेषु

समास शाबरतन्त्र

अव्यय ॰शाबरतन्त्रम् ॰शाबरतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria