सुबन्तावली ?शाट्यायन्युपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाशाट्यायन्युपनिषत् शाट्यायन्युपनिषदौ शाट्यायन्युपनिषदः
सम्बोधनम्शाट्यायन्युपनिषत् शाट्यायन्युपनिषदौ शाट्यायन्युपनिषदः
द्वितीयाशाट्यायन्युपनिषदम् शाट्यायन्युपनिषदौ शाट्यायन्युपनिषदः
तृतीयाशाट्यायन्युपनिषदा शाट्यायन्युपनिषद्भ्याम् शाट्यायन्युपनिषद्भिः
चतुर्थीशाट्यायन्युपनिषदे शाट्यायन्युपनिषद्भ्याम् शाट्यायन्युपनिषद्भ्यः
पञ्चमीशाट्यायन्युपनिषदः शाट्यायन्युपनिषद्भ्याम् शाट्यायन्युपनिषद्भ्यः
षष्ठीशाट्यायन्युपनिषदः शाट्यायन्युपनिषदोः शाट्यायन्युपनिषदाम्
सप्तमीशाट्यायन्युपनिषदि शाट्यायन्युपनिषदोः शाट्यायन्युपनिषत्सु

समास शाट्यायन्युपनिषत्

अव्यय ॰शाट्यायन्युपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria