सुबन्तावली ?शाट्यायनीयोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाशाट्यायनीयोपनिषत् शाट्यायनीयोपनिषदौ शाट्यायनीयोपनिषदः
सम्बोधनम्शाट्यायनीयोपनिषत् शाट्यायनीयोपनिषदौ शाट्यायनीयोपनिषदः
द्वितीयाशाट्यायनीयोपनिषदम् शाट्यायनीयोपनिषदौ शाट्यायनीयोपनिषदः
तृतीयाशाट्यायनीयोपनिषदा शाट्यायनीयोपनिषद्भ्याम् शाट्यायनीयोपनिषद्भिः
चतुर्थीशाट्यायनीयोपनिषदे शाट्यायनीयोपनिषद्भ्याम् शाट्यायनीयोपनिषद्भ्यः
पञ्चमीशाट्यायनीयोपनिषदः शाट्यायनीयोपनिषद्भ्याम् शाट्यायनीयोपनिषद्भ्यः
षष्ठीशाट्यायनीयोपनिषदः शाट्यायनीयोपनिषदोः शाट्यायनीयोपनिषदाम्
सप्तमीशाट्यायनीयोपनिषदि शाट्यायनीयोपनिषदोः शाट्यायनीयोपनिषत्सु

समास शाट्यायनीयोपनिषत्

अव्यय ॰शाट्यायनीयोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria