Declension table of śāṭī

Deva

FeminineSingularDualPlural
Nominativeśāṭī śāṭyau śāṭyaḥ
Vocativeśāṭi śāṭyau śāṭyaḥ
Accusativeśāṭīm śāṭyau śāṭīḥ
Instrumentalśāṭyā śāṭībhyām śāṭībhiḥ
Dativeśāṭyai śāṭībhyām śāṭībhyaḥ
Ablativeśāṭyāḥ śāṭībhyām śāṭībhyaḥ
Genitiveśāṭyāḥ śāṭyoḥ śāṭīnām
Locativeśāṭyām śāṭyoḥ śāṭīṣu

Compound śāṭi - śāṭī -

Adverb -śāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria