Declension table of śāṭaka

Deva

MasculineSingularDualPlural
Nominativeśāṭakaḥ śāṭakau śāṭakāḥ
Vocativeśāṭaka śāṭakau śāṭakāḥ
Accusativeśāṭakam śāṭakau śāṭakān
Instrumentalśāṭakena śāṭakābhyām śāṭakaiḥ śāṭakebhiḥ
Dativeśāṭakāya śāṭakābhyām śāṭakebhyaḥ
Ablativeśāṭakāt śāṭakābhyām śāṭakebhyaḥ
Genitiveśāṭakasya śāṭakayoḥ śāṭakānām
Locativeśāṭake śāṭakayoḥ śāṭakeṣu

Compound śāṭaka -

Adverb -śāṭakam -śāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria