Declension table of ?śāṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeśāṭṭavatī śāṭṭavatyau śāṭṭavatyaḥ
Vocativeśāṭṭavati śāṭṭavatyau śāṭṭavatyaḥ
Accusativeśāṭṭavatīm śāṭṭavatyau śāṭṭavatīḥ
Instrumentalśāṭṭavatyā śāṭṭavatībhyām śāṭṭavatībhiḥ
Dativeśāṭṭavatyai śāṭṭavatībhyām śāṭṭavatībhyaḥ
Ablativeśāṭṭavatyāḥ śāṭṭavatībhyām śāṭṭavatībhyaḥ
Genitiveśāṭṭavatyāḥ śāṭṭavatyoḥ śāṭṭavatīnām
Locativeśāṭṭavatyām śāṭṭavatyoḥ śāṭṭavatīṣu

Compound śāṭṭavati - śāṭṭavatī -

Adverb -śāṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria