Declension table of ?śāṭṭavat

Deva

MasculineSingularDualPlural
Nominativeśāṭṭavān śāṭṭavantau śāṭṭavantaḥ
Vocativeśāṭṭavan śāṭṭavantau śāṭṭavantaḥ
Accusativeśāṭṭavantam śāṭṭavantau śāṭṭavataḥ
Instrumentalśāṭṭavatā śāṭṭavadbhyām śāṭṭavadbhiḥ
Dativeśāṭṭavate śāṭṭavadbhyām śāṭṭavadbhyaḥ
Ablativeśāṭṭavataḥ śāṭṭavadbhyām śāṭṭavadbhyaḥ
Genitiveśāṭṭavataḥ śāṭṭavatoḥ śāṭṭavatām
Locativeśāṭṭavati śāṭṭavatoḥ śāṭṭavatsu

Compound śāṭṭavat -

Adverb -śāṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria