Declension table of ?śāṭṭa

Deva

NeuterSingularDualPlural
Nominativeśāṭṭam śāṭṭe śāṭṭāni
Vocativeśāṭṭa śāṭṭe śāṭṭāni
Accusativeśāṭṭam śāṭṭe śāṭṭāni
Instrumentalśāṭṭena śāṭṭābhyām śāṭṭaiḥ
Dativeśāṭṭāya śāṭṭābhyām śāṭṭebhyaḥ
Ablativeśāṭṭāt śāṭṭābhyām śāṭṭebhyaḥ
Genitiveśāṭṭasya śāṭṭayoḥ śāṭṭānām
Locativeśāṭṭe śāṭṭayoḥ śāṭṭeṣu

Compound śāṭṭa -

Adverb -śāṭṭam -śāṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria