Declension table of ?śāṭṭa

Deva

MasculineSingularDualPlural
Nominativeśāṭṭaḥ śāṭṭau śāṭṭāḥ
Vocativeśāṭṭa śāṭṭau śāṭṭāḥ
Accusativeśāṭṭam śāṭṭau śāṭṭān
Instrumentalśāṭṭena śāṭṭābhyām śāṭṭaiḥ śāṭṭebhiḥ
Dativeśāṭṭāya śāṭṭābhyām śāṭṭebhyaḥ
Ablativeśāṭṭāt śāṭṭābhyām śāṭṭebhyaḥ
Genitiveśāṭṭasya śāṭṭayoḥ śāṭṭānām
Locativeśāṭṭe śāṭṭayoḥ śāṭṭeṣu

Compound śāṭṭa -

Adverb -śāṭṭam -śāṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria