Declension table of ?śāṣya

Deva

NeuterSingularDualPlural
Nominativeśāṣyam śāṣye śāṣyāṇi
Vocativeśāṣya śāṣye śāṣyāṇi
Accusativeśāṣyam śāṣye śāṣyāṇi
Instrumentalśāṣyeṇa śāṣyābhyām śāṣyaiḥ
Dativeśāṣyāya śāṣyābhyām śāṣyebhyaḥ
Ablativeśāṣyāt śāṣyābhyām śāṣyebhyaḥ
Genitiveśāṣyasya śāṣyayoḥ śāṣyāṇām
Locativeśāṣye śāṣyayoḥ śāṣyeṣu

Compound śāṣya -

Adverb -śāṣyam -śāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria