Declension table of ?śāṣya

Deva

MasculineSingularDualPlural
Nominativeśāṣyaḥ śāṣyau śāṣyāḥ
Vocativeśāṣya śāṣyau śāṣyāḥ
Accusativeśāṣyam śāṣyau śāṣyān
Instrumentalśāṣyeṇa śāṣyābhyām śāṣyaiḥ śāṣyebhiḥ
Dativeśāṣyāya śāṣyābhyām śāṣyebhyaḥ
Ablativeśāṣyāt śāṣyābhyām śāṣyebhyaḥ
Genitiveśāṣyasya śāṣyayoḥ śāṣyāṇām
Locativeśāṣye śāṣyayoḥ śāṣyeṣu

Compound śāṣya -

Adverb -śāṣyam -śāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria