सुबन्तावली ?शाण्डिल्यसूत्रीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाशाण्डिल्यसूत्रीयम् शाण्डिल्यसूत्रीये शाण्डिल्यसूत्रीयाणि
सम्बोधनम्शाण्डिल्यसूत्रीय शाण्डिल्यसूत्रीये शाण्डिल्यसूत्रीयाणि
द्वितीयाशाण्डिल्यसूत्रीयम् शाण्डिल्यसूत्रीये शाण्डिल्यसूत्रीयाणि
तृतीयाशाण्डिल्यसूत्रीयेण शाण्डिल्यसूत्रीयाभ्याम् शाण्डिल्यसूत्रीयैः
चतुर्थीशाण्डिल्यसूत्रीयाय शाण्डिल्यसूत्रीयाभ्याम् शाण्डिल्यसूत्रीयेभ्यः
पञ्चमीशाण्डिल्यसूत्रीयात् शाण्डिल्यसूत्रीयाभ्याम् शाण्डिल्यसूत्रीयेभ्यः
षष्ठीशाण्डिल्यसूत्रीयस्य शाण्डिल्यसूत्रीययोः शाण्डिल्यसूत्रीयाणाम्
सप्तमीशाण्डिल्यसूत्रीये शाण्डिल्यसूत्रीययोः शाण्डिल्यसूत्रीयेषु

समास शाण्डिल्यसूत्रीय

अव्यय ॰शाण्डिल्यसूत्रीयम् ॰शाण्डिल्यसूत्रीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria