सुबन्तावली ?शाण्डिल्यसूत्रीभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाशाण्डिल्यसूत्रीभाष्यम् शाण्डिल्यसूत्रीभाष्ये शाण्डिल्यसूत्रीभाष्याणि
सम्बोधनम्शाण्डिल्यसूत्रीभाष्य शाण्डिल्यसूत्रीभाष्ये शाण्डिल्यसूत्रीभाष्याणि
द्वितीयाशाण्डिल्यसूत्रीभाष्यम् शाण्डिल्यसूत्रीभाष्ये शाण्डिल्यसूत्रीभाष्याणि
तृतीयाशाण्डिल्यसूत्रीभाष्येण शाण्डिल्यसूत्रीभाष्याभ्याम् शाण्डिल्यसूत्रीभाष्यैः
चतुर्थीशाण्डिल्यसूत्रीभाष्याय शाण्डिल्यसूत्रीभाष्याभ्याम् शाण्डिल्यसूत्रीभाष्येभ्यः
पञ्चमीशाण्डिल्यसूत्रीभाष्यात् शाण्डिल्यसूत्रीभाष्याभ्याम् शाण्डिल्यसूत्रीभाष्येभ्यः
षष्ठीशाण्डिल्यसूत्रीभाष्यस्य शाण्डिल्यसूत्रीभाष्ययोः शाण्डिल्यसूत्रीभाष्याणाम्
सप्तमीशाण्डिल्यसूत्रीभाष्ये शाण्डिल्यसूत्रीभाष्ययोः शाण्डिल्यसूत्रीभाष्येषु

समास शाण्डिल्यसूत्रीभाष्य

अव्यय ॰शाण्डिल्यसूत्रीभाष्यम् ॰शाण्डिल्यसूत्रीभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria