सुबन्तावली ?शाण्डिल्यलक्ष्मण

Roma

पुमान्एकद्विबहु
प्रथमाशाण्डिल्यलक्ष्मणः शाण्डिल्यलक्ष्मणौ शाण्डिल्यलक्ष्मणाः
सम्बोधनम्शाण्डिल्यलक्ष्मण शाण्डिल्यलक्ष्मणौ शाण्डिल्यलक्ष्मणाः
द्वितीयाशाण्डिल्यलक्ष्मणम् शाण्डिल्यलक्ष्मणौ शाण्डिल्यलक्ष्मणान्
तृतीयाशाण्डिल्यलक्ष्मणेन शाण्डिल्यलक्ष्मणाभ्याम् शाण्डिल्यलक्ष्मणैः शाण्डिल्यलक्ष्मणेभिः
चतुर्थीशाण्डिल्यलक्ष्मणाय शाण्डिल्यलक्ष्मणाभ्याम् शाण्डिल्यलक्ष्मणेभ्यः
पञ्चमीशाण्डिल्यलक्ष्मणात् शाण्डिल्यलक्ष्मणाभ्याम् शाण्डिल्यलक्ष्मणेभ्यः
षष्ठीशाण्डिल्यलक्ष्मणस्य शाण्डिल्यलक्ष्मणयोः शाण्डिल्यलक्ष्मणानाम्
सप्तमीशाण्डिल्यलक्ष्मणे शाण्डिल्यलक्ष्मणयोः शाण्डिल्यलक्ष्मणेषु

समास शाण्डिल्यलक्ष्मण

अव्यय ॰शाण्डिल्यलक्ष्मणम् ॰शाण्डिल्यलक्ष्मणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria