Declension table of ?śāṇḍikera

Deva

MasculineSingularDualPlural
Nominativeśāṇḍikeraḥ śāṇḍikerau śāṇḍikerāḥ
Vocativeśāṇḍikera śāṇḍikerau śāṇḍikerāḥ
Accusativeśāṇḍikeram śāṇḍikerau śāṇḍikerān
Instrumentalśāṇḍikereṇa śāṇḍikerābhyām śāṇḍikeraiḥ śāṇḍikerebhiḥ
Dativeśāṇḍikerāya śāṇḍikerābhyām śāṇḍikerebhyaḥ
Ablativeśāṇḍikerāt śāṇḍikerābhyām śāṇḍikerebhyaḥ
Genitiveśāṇḍikerasya śāṇḍikerayoḥ śāṇḍikerāṇām
Locativeśāṇḍikere śāṇḍikerayoḥ śāṇḍikereṣu

Compound śāṇḍikera -

Adverb -śāṇḍikeram -śāṇḍikerāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria