सुबन्तावली ?शांशपक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशांशपकम् शांशपके शांशपकानि
सम्बोधनम्शांशपक शांशपके शांशपकानि
द्वितीयाशांशपकम् शांशपके शांशपकानि
तृतीयाशांशपकेन शांशपकाभ्याम् शांशपकैः
चतुर्थीशांशपकाय शांशपकाभ्याम् शांशपकेभ्यः
पञ्चमीशांशपकात् शांशपकाभ्याम् शांशपकेभ्यः
षष्ठीशांशपकस्य शांशपकयोः शांशपकानाम्
सप्तमीशांशपके शांशपकयोः शांशपकेषु

समास शांशपक

अव्यय ॰शांशपकम् ॰शांशपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria