Declension table of ?śāḍya

Deva

NeuterSingularDualPlural
Nominativeśāḍyam śāḍye śāḍyāni
Vocativeśāḍya śāḍye śāḍyāni
Accusativeśāḍyam śāḍye śāḍyāni
Instrumentalśāḍyena śāḍyābhyām śāḍyaiḥ
Dativeśāḍyāya śāḍyābhyām śāḍyebhyaḥ
Ablativeśāḍyāt śāḍyābhyām śāḍyebhyaḥ
Genitiveśāḍyasya śāḍyayoḥ śāḍyānām
Locativeśāḍye śāḍyayoḥ śāḍyeṣu

Compound śāḍya -

Adverb -śāḍyam -śāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria