Declension table of ?śāḍya

Deva

MasculineSingularDualPlural
Nominativeśāḍyaḥ śāḍyau śāḍyāḥ
Vocativeśāḍya śāḍyau śāḍyāḥ
Accusativeśāḍyam śāḍyau śāḍyān
Instrumentalśāḍyena śāḍyābhyām śāḍyaiḥ śāḍyebhiḥ
Dativeśāḍyāya śāḍyābhyām śāḍyebhyaḥ
Ablativeśāḍyāt śāḍyābhyām śāḍyebhyaḥ
Genitiveśāḍyasya śāḍyayoḥ śāḍyānām
Locativeśāḍye śāḍyayoḥ śāḍyeṣu

Compound śāḍya -

Adverb -śāḍyam -śāḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria