Declension table of ?śāḍvalā

Deva

FeminineSingularDualPlural
Nominativeśāḍvalā śāḍvale śāḍvalāḥ
Vocativeśāḍvale śāḍvale śāḍvalāḥ
Accusativeśāḍvalām śāḍvale śāḍvalāḥ
Instrumentalśāḍvalayā śāḍvalābhyām śāḍvalābhiḥ
Dativeśāḍvalāyai śāḍvalābhyām śāḍvalābhyaḥ
Ablativeśāḍvalāyāḥ śāḍvalābhyām śāḍvalābhyaḥ
Genitiveśāḍvalāyāḥ śāḍvalayoḥ śāḍvalānām
Locativeśāḍvalāyām śāḍvalayoḥ śāḍvalāsu

Adverb -śāḍvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria